yang315 发表于 2023-8-28 13:35:34

(大佛顶首楞严神咒)《房山行琳大师本》(音译无中文)

本帖最后由 yang315 于 2023-9-9 13:08 编辑

《大佛顶白伞盖陀罗尼》《一切如来顶髻白伞盖佛母无能胜遍能调伏陁罗尼》(大佛顶首楞严神咒)《房山行琳大师本》Stathagata-usnisam Sitata-patram Apara-jitam Pratyangiram Dharani(第一会)大毘庐佛真法会---金轮佛顶---【礼敬十方诸佛菩萨及声闻缘觉】namah sarva buddha bodhi satve bhyahnamah saptānām samyak sambuddhakotīnām sa-sravaka sanghānām【礼敬声闻四果罗汉众】namo lokearhantanamnamah srotā pannānāmnama skrdāgāmināmnamah anāgamināmnamo loke samyag-gatānām samyak-prati-pannānām【礼敬四大天仙神众】namo devarsināmnama siddha vidyā dhāra-rsinām sāpānugraha samarthanāmnamo brahmanenamo indraya【礼敬三大为世人所尊敬的护法大众】namo bhagavate rudrāya umapatisahīyāyanamo bhagavate nārayanāyalaksmipanca mahā mudrā nama skrtayanamo bhagavate mahā kālāya tripuranagara vidra pana karāya adhimuktika smasāna vasinematrgana nama skrtaya【礼敬五大部如来世尊种族】namo bhagavate tathāgata kulāyanamo bhagavate padma kulāyanamo bhagavate vajra kulayanamo bhagavate mani kulayanamo bhagavate gaja kulāya【礼敬七大如来世尊】namo bhagavate drdha sūra sena praharanarājaya tathāgatāyā arhate samyak sambuddhāyanamo bhagavate amitābhāya tathāgatāyā arhate samyak sambuddhāyanamo bhagavate aksobhyāya tathāgatāyā arhate samyak sambuddhāyanamo bhagavate bhaisajya guru vaidūrya prabha rājāya tathāgatāyā arhate samyak sambuddhāyanamo bhagavate sampuspita salendra rājāya tathagatāyāarhate samyak sambuddhāyanamo bhagavate sākya munaye tathāgatāyā arhate samyak sambuddhāyanamo bhagavate ratna kusuma ketu rājāya tathāgatāyā arhate samyak sambuddhāyatesam nama-skrtva imām bhagavatastathāgata-usnīsam sittata-patram namā aparā-jitam pratyangirām【本咒十大摧灭与降伏】sarva bhūta graha nigraha-karanīmpara vidyā cchedanīmakālam mrtyu paritrāna karīmsarva bandhana moksanīmsarva dusta dusvapna nivāranīmcaturasītīnām graha saha sranām vidhvamsana karīmastā vimsatinām naksa trānām prasādana karīmastanām mahā grahanām vidhvamsanakarīmsarva satru nivaranīmghoram dusvapnanām ca nāsanīm【本咒能救三大灾难】visasastraagni uttaranīm【具二十二大持印金刚圣母庇护】aparājitam mahā ghorāmmahā balām mahā candāmmahā dīptam mahā tejammahā svetām mahā jvalammahā balāpandara vāsinīārya tarā bhrkutīm ceva vijayavajra maleti visrutampadmamkam vajra jihva camālā cevā aparājitavajrā dandīm visālā casanta vaideva pūjitāmsaumya rūpam mahā svetāārya tāra mahābalaaparā vajra sankalā cevavajra gaumāri kulan dharīvajra hastā camahā vidyā kāncana mālikākusumbhā ratna cevavairocanā kulā arthanamusnīsavijrmbha manāca savajrakanaka prabha locanavajrā tundī casvetā cakamalāksa sasi prabha----祈愿文----ityete mudra ganā sarve raksam kurvantu mama sarva satvānām ca(第二会)释尊应化会om rsigana prasastaya sarva tathāgata usnīsāya hūm trūm【具十大回遮神力】jambhana kara hūm trūmstambhana kara hūm trūmmohana kara hūm trūmmathana kara hūm trūmparavidya sam bhaksana kara hūm trūmsarva dustanām stambhana kara hūm trūmsarva yaksa raksasa grahānāmvidhvamsana kara hūm trūmcaturā sītīnām graha sahasranām vidhvamsana karahūm trūmasta vimsatīnām naksatrānām prasādana kara hūm trūmastanām mahā grahanām utsādana kara hūm trūm-----祈愿文-----raksa raksa mām----普通成就佛顶----bhagavam stathāgata usnīsa sittatapatramahā vajra usnīsamahā pratyangire mahā sahasrabhuje sahasra sīrsekotī sata sahasra netreabhedeya jvalitā tatakamahā vajrodāra tribhuvanamandala-----祈愿文-----om svastir bhavatu mam mama(第三会)观音合同会----白伞盖佛顶并光聚佛顶----【能断除十六灾难】rāja bhayā cora bhayā udaka bhayā agni bhayā visa bhayā sastra bhayā para cakra bhayādurbhiksa bhayā asani bhayā akālamrtyu bhayā dhāranibhūmi kampā bhayā ulkāpāta bhayārāja danda bhayā suparni bhayā nāga bhayā vidyut bhayā【能降伏十七大鬼众】deva grahā nāga grahā yaksa grahā raksasa grahā preta grahāpisāca grahā bhūta grahā kumbhanda grahā pūtana grahākata pūtana grahā skanda grahā apasmāra grahā utmāda grahācchāya grahā revāti grahā jamika grahā kantha kamini grahā【能摧伏十二大食鬼众】ojā harinya garbha harinyā jāta harinyā jivita harinya rudhirā harinya vasā hārinyamāmsa harinyā medā harinya majja harinyā vanta harinyā asucyā harinyā cicca harinyātesām sarvesām【能斩伐十五大外道诅咒邪术】sarva grahanām vidyāmcchindayāmi kīlayamiparibrajāka krtām vidyāmcchindayāmi kīlayamidākadākīnī krtām vidyāmcchindayāmi kīlayamimahāpasupatirudra krtām vidyāmcchindayāmi kīlayaminarāyanā pancamahā mudrakrtām vidyāmcchindayāmi kīlayamitatva garuda sahīyāya krtām vidyāmcchindayāmi kīlayamimahākāla matrgana sahīyāya krtām vidyāmcchindayāmi kīlayamikāpā lika krtām vidyāmcchindayāmi kīlayamijayakarā madhukara sarvārtha sādhaka krtām vidyāmcchindayāmi kīlayamicaturbhagini bhratrpancama sahīyāya krtām vidyāmcchindayāmi kīlayamibhrngiritika nandi kesvara ganapati sahīya krtām vidyāmcchindayāmi kīlayaminagna sramana krtām vidyāmcchindayāmi kīlayamiarhanta krtām vidyāmcchindayāmi kīlayamivītarāga krtām vidyāmcchindayāmi kīlayamivajra pāni guhyakā adhipatikrtām vidyāmcchindayāmi kīlayami-----祈愿文-----raksa raksa mām(第四会)金刚藏折摄会Bhagavata stathāgata usnīsamsittatapatram namostuteasita anala arka prabha sphuta vika sitatapatrejvala jvala dhaka dhaka vidhaka vidhaka dara dara vidaravidaracchinda cchinda bhinda bhinda hūm hūm phat phatsvāhā【能摧破四十八大】hehe phat amogha phat apratihata phat varaprada phatasura vidra paka phatsarva devebhyah phat sarva nāgebhyah phatsarva yaksebhyah phat sarva raksasebhyah phat sarva garudebhyah phatsarva gāndharvebhyahphat sarva asurebhyahphat sarva kinnarebhyah phatsarva mahoragebhyah phat sarva manusebhyah phat sarva amanusebhyah phatsarva bhūtebhyah phat sarva pisācebhyah phat sarva kumbhandebhyah phatsarva pūtanebhyahphat sarva kata pūtanebhyah phat sarva durlanghitebhyah phatsarva duspreksitebhyahphat sarva jvarebhyahphat sarva apasmārebhyah phatsarva sramanebhyah phat sarva tirthikebhyah phat sarva utmadebhyah phatsarva vidyā rase caryebhyah phat jaya kara madhukara sarvartha sādhakebhyah phatvidyā caryebhyah phat catur bhaginibhyah phatvajra kaumāribhyahphat vajra kulandharibhyahphat mahā vidyā rajebhyah phatmahā pratyangirebhyah phatvajra sankalāya phat mahā pratyangira rājāya phatmahā kālāya phatmahā matrgana phat nama skrtāya phatvesnuvīye phat brahmaniye phat agniye phatmahā kālīye phat kālādandīye phat indriye phat raudriye phatcāmundīye phat kalarātrīye phat kapāliye phat adhimuktika smasana vāsiniye phat-----祈愿文-----yeke citta satva mama(第五会)文殊弘传会----辨事佛顶----【能转化五大恶心】dustacittapapacittāraudracittāvidvesa(citta)amaitracitta【能禁断五大邪术】utpāda-yantikīla-yantimantra-yantijapanti(juhvanti)【能调伏十二大食鬼众】oja hāra garbhā hāra rudhirā hārāvasā hārā mamsā hārā jātā hārājīvitā hārā malyā hārā gandhā hārāpuspa hārā phalā hārā sasya hāra【能转化十七大恶心、邪心鬼魅众】pāpacittā dustacittā raudracittayaksa graha rāksasa graha preta graha pisaca graha bhūta graha kumbhanda grahaskanda graha utmāda graha cchāya graha apasmāra grahadākadakinī graha revati grahajamika graha sakuni graha mantra-nandika graha lamvika graha hanukantha-pāni graha【能疗治五大疟病】jvaraekahikadvaitiyakatraitīyakacatur-thaka【能除愈七大寒热怪病】nitya-jvarāvisama-jvaravātikāpaittikaslesmikasanni-patikasarva-jvara【能医治二十二种病痛】sirortti ardha-vabhedaka arocaka aksirogam nasa-rogammukha-rogam hrd-rogam gala-grahamkarna sūlam danta sūlam hrdaya sūlam marma sulam pārsva sūlam prstha sūlam udara sūlam kati sūlamvasti sūlam ūru sūlam jāngha sulam hasta sūlam pāda sūlam sarvanga pratyanga sūlam【能治由三种鬼所引起的瘟疫疟疾病】bhūtavetādadāka-dākinī jvara【能治愈六种疮疾的皮肤病】dadrukāndukitibhalūtavaisarpalohā-linga【能治愈二种枯瘦惊风的恐怖病】sosatrasa【能除灭三大毒术】garavisayoga【能遣除六大灾难】agniudakamaravairakāntāraakāla-mrtyu【能防治十大害人动物】traibukatrailatakavrscikasarpanakulasimhavyāghrariksataraksamrgasva-para jiva tesām sarvesamsittatapatram mahā-vajra-usnīsam mahā-pratyangiram【能得七大结缚界限】yavad dvadasa yojana abhyantarenasimā bandhamkaromidisa bandham karomipāravidyā bandham karomitejo bandham karomihasta bandham karomipada bandham karomisarvanga pratyanga bandhamkaromi【说心咒除难结界结缚】tadyathā om anale-analevisade-visade vira vajra-dharebandha-bandhani vajra-pāni phat hūm trūm phat svāhā
namah stathāgatāya sugatay ārhatesamyak-sambuddhaya siddhyantu mantra-pada svāhā

yang315 发表于 2023-10-15 20:50:25

大佛顶首楞严神咒《房山行琳大师本》(音译无中文) 2023/10/15 修订

yang315 发表于 2023-11-13 13:40:46

本帖最后由 yang315 于 2023-11-13 22:00 编辑

2023/11/13修正内容如下:1.nama siddha vidyā dhārarṣiṇāṃ śāpānugraha samarthanāṃ拿牟悉达毗地亚 达拉離悉喃 萨巴奴戈拉哈 萨玛蜡他喃2.namo bhagavate mahā kālāya tripura nagara vidra paṇa karāya adhimuktaka śmaśāna vasine 拿牟 巴嘎哇爹 玛哈嘎拉亚 提唎普喇 那嘎蜡 毗得蜡巴那 嘎拉亚 阿地目他嘎 施玛萨那哇悉泥3.cchedanīṃ akālaṃ mṛtyu paritrāyaṇa karīṃ叱达你 阿嘎蜡 密唎柱 巴唎怛蜡亚那 嘎唎
4. 房山石经遗漏处(一佛乘师兄 整理)agni udaka uttaraṇīṃ阿吉尼 乌那嘎 乌他拉尼
5.cicca hariṇya悉扎 哈唎尼亚6.jayakarā madhukara sarvārtha sādhaka佳亚嘎蜡 玛度嘎蜡 萨哇蜡塔 萨达嘎7.jaya kara madhukara sarvartha sādhakebhyaḥ phaṭ佳亚嘎拉 玛度嘎拉 萨哇蜡他 萨达给弊药 帕特
8.房山石经遗漏处(一佛乘师兄 整理)(juhunti)久汉帝
9.依据(真言藏梵版)、(不空青龙本)内容增加2个鬼众名字(如图1)【能调伏十四大食鬼众】 oja hāra garbhā hāra rudhirā hārā vasā hārā mamsā hārā medā hārā majja hārā jātā hārā jīvitā hārā malyā hārā gandhā hārā puṣpa hārā phalā hārā sasya hāra欧佳哈蜡●嘎巴哈蜡●嚧地拉哈蜡●哇萨哈蜡●曼萨哈蜡●谜达哈蜡●玛佳哈蜡●
10.【能疗治五大疟病】 jvara ekahika dvetiyaka 迪唯帝亚嘎traitīyaka catur-thaka
11.kalarātrīye phaṭ kapāliye phaṭ adhimuktaka śmaśana vāsiniye phaṭ嘎蜡拉提唎耶 帕特•嘎巴唎耶 帕特•阿地目他嘎 施玛萨那 哇悉尼耶 帕特•
12.不建议舍除,因为(开宝梵本)、(开宝校订本)、(房山不空本)有这2句(如图2)第(123)句后“房山”不空二本中,还有“jamika grahā kaṇṭha kamini grahā”两句,但其余诸本皆无,今舍之。(一佛乘师兄 整理)
【能降伏十七大鬼众】 deva grahā nāga grahā yakṣa grahā rakṣasa grahā preta grahā piśāca grahā bhūta grahā kumbhaṇḍa grahā pūtana grahā kaṭa pūtana grahā skanda grahā apasmāra grahā utmāda grahā cchāya grahā revāti grahā jamika grahā kaṇṭha kamini grahā

页: [1]
查看完整版本: (大佛顶首楞严神咒)《房山行琳大师本》(音译无中文)