dongfangmu 发表于 2012-8-2 21:09:55

佛说阿弥陀经_2012-07-09

佛说阿弥陀经_2012-07-09



sukhāvatīvyūhaḥ
(saṁkṣiptamātṛkā |)

|| namaḥ sarvajñāya ||

evaṁ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśatairabhijñātābhijñātaiḥ sthavirairmahāśrāvakaiḥ sarvairarhadbhiḥ | tadyathā-sthavireṇa ca śāriputreṇa, mahāmaudgalyāyanena ca mahākāśyapena ca mahākapphiṇena ca mahākātyāyanena ca mahākauṣṭhilena ca revatena ca śuddhipanthakena ca nandena ca ānandena ca rāhulena ca gavāṁpatinā ca bharadvājena ca kālodayinā ca vakkulena ca aniruddhena ca | etaiścānyaiśca saṁbahulairmahāśrāvakaiḥ | saṁbahulaiśca bodhisattvairmahāsattvaiḥ | tadyathā mañjuśriyā ca kumārabhūtena, ajitena ca bodhisattvena, gandhahastinā ca bodhisattvena, nityodyuktena ca bodhisattvena, anikṣiptadhureṇa ca bodhisattvena | etaiścānyaiśca saṁbahulairbodhisattvairmahāsattvaiḥ | śakreṇa ca devānāmindreṇa, brahmaṇā ca sahāṁpatinā | etaiśvānyaiśca saṁbahulairdevaputranayutaśatasahasraiḥ || 1 ||

tatra khalu bhagavānāyuṣmantaṁ śāriputramāmantrayati sma-asti śāriputra paścime digbhāge ito buddhakṣetraṁ koṭiśatasahasraṁ buddhākṣetrāṇāmatikramya sukhāvatī nāma lokadhātuḥ | tatra amitāyurnāma tathāgato'rhan samyaksaṁbuddha etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ ca deśayati tatkiṁ manyase śāriputra kena kāraṇena sā lokadhātuḥ sukhāvatītyucyate ? tatra khalu punaḥ śāriputra sukhāvatyāṁ lokadhātau nāsti sattvānāṁ kāyaduḥkhaṁ na cittaduḥkham | apramāṇānyeva sukhakāraṇāni | tena kāraṇena sā lokadhātuḥ sukhāvatītyucyate || 2 ||

punaraparaṁ śāriputra sukhāvatī lokadhātuḥ saptabhirvedikābhiḥ saptabhistālapaṅktibhiḥ kiṅkiṇījālaiśca samalaṁkṛtā samantato'nupatikṣiptā citrā darśanīyā caturṇāṁ ratnānām | tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya | evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetram || 3 ||

punaraparaṁ śāriputra sukhāvatyāṁ lokadhātau saptaratnamayyaḥ puṣkariṇyaḥ-tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasya aśmagarbhasya musāragalvasya saptamasya ratnasya | aṣṭāṅgopetavāriparipūrṇāḥ samatīrthakāḥ kākapeyā suvarṇavālukāsaṁstṛtāḥ | tāsu ca puṣkariṇīṣu samantāccaturdiśaṁ catvāri sopānāni citrāṇi darśanīyāni caturṇāṁ ratnānām-tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya | tāsāṁ ca puṣkariṇīnāṁ samantādratnavṛkṣā jātāścitrā darśanīyāḥ saptānāṁ ratnānām-tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasyāśmagarbhasya musāragalvasya saptamasya ratnasya | tāsu ca puṣkariṇīṣu santi padmāni jātāni nīlāni nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni | pītāni pītavarṇāni pītanirbhāsāni pītanidarśanāni | lohitāni lohitavarṇāni lohitanirbhāsāni lohitanidarśanāni | avadātāni avadātavarṇāni avadātanirbhāsāni avadātanidarśanāni | citrāṇi citravarṇāni citranirbhāsāni citranidarśanāni śakaṭacakrapramāṇapariṇāhāni | evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetram || 4 ||

punaraparaṁ śāriputra tatra buddhakṣetre nityapravāditāni divyāni tūryāṇi | suvarṇavarṇā ca mahāpṛthivī ramaṇīyā | tatra ca buddhakṣetre triṣkṛtvo rātrau triṣkṛtvo divasasya puṣpavarṣaṁ pravarṣati divyānāṁ māndāravapuṣpāṇām | tatra ye sattvā upapannāste ekena purobhaktena koṭiśatasahasraṁ buddhānāṁ vandanti anyāllokadhātūn gatvā | ekaikaṁ ca tathāgataṁ koṭiśatasahasrābhiḥ puṣpavṛṣṭibhirabhyavakīrya punarapi tāmeva lokadhātumāgacchanti divāvihārāya | evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetram || 5 ||

punaraparaṁ śāriputra tatra buddhakṣetre santi haṁsāḥ krauñcā mayūrāśca | te triṣkṛtvo rātro triṣkṛtvo divasasya saṁnipatya saṁgītiṁ kurvanti sma, svakasvakāni ca rutāni pravyāharanti | teṣāṁ pravyāharatāmindriyabalabodhyaṅgaśabdo niścarati | tatra teṣāṁ manuṣyāṇāṁ taṁ śabdaṁ śrutvā buddhamanasikāra utpadyate, dharmamanasikāra utpadyate, saṁghamanasikāra utpadyate | tatkiṁ manyase śāriputra tiryagyonigatāste sattvāḥ ? na punarevaṁ draṣṭvyam | tatkasmāddhetoḥ ? nāmāpi śāriputra tatra buddhakṣetre nirayāṇāṁ nāsti, tiryagyonīnāṁ yamalokasya nāsti | te punaḥ pakṣisaṁghāstenāmitāyuṣā tathāgatena nirmitā dharmaśabdaṁ niścārayanti | evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetram || 6 ||

punaraparaṁ śāriputra tatra buddhakṣetre tāsāṁ ca tālapaṅktīnāṁ teṣāṁ ca kiṅkiṇījālānāṁ vāteritānāṁ valgurmanojñaḥ śabdo niścarati-tadyathāpi nāma śāriputra koṭiśatasahasrāṅgikasya divyasya tūryasya cāryaiḥ saṁpravāditasya valgurmanojñaḥ śabdo niścarati, evameva śāriputra tāsāṁ ca tālapaṅktīnāṁ teṣāṁ ca kiṅkiṇījālānāṁ vāteritānāṁ valgurmanojñaḥ śabdo niścarati | tatra teṣāṁ manuṣyāṇāṁ taṁ śabdaṁ śrutvā buddhānusmṛtiḥ kāye saṁtiṣṭhati, dharmānusmṛtiḥ kāye saṁtiṣṭhati, saṁghānusmṛtiḥ kāye saṁtiṣṭhati | evarūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetram || 7 ||

tatkiṁ manyase śāriputra kena kāraṇena sa tathāgato'mitāyurnāmocyate ? tasya khalu punaḥ śāriputra tathāgatasya teṣāṁ ca manuṣyāṇāmaparimitamāyuḥpramāṇam | tena kāraṇena sa tathāgato'mitāyurnāmocyate | tasya ca śāriputra tathāgatasya daśa kalpā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhasya || 8 ||

tatkiṁ manyase śāriputra kena kāraṇena sa tathāgato'mitābho nāmocyate ? tasya khalu punaḥ śāriputra tathāgatasyābhā apratihatā sarvabuddhakṣetreṣu | tena kāraṇena sa tathāgato'mitābho nāmocyate | tasya ca śāriputra tathāgatasyāprameyaḥ śrāvakasaṁgho yeṣāṁ na sukaraṁ pramāṇamākhyātuṁ śuddhānāmarhatām | evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetram || 9 ||

punaraparaṁ śāriputra ye amitāyuṣastathāgatasya buddhakṣetre sattvā upapannāḥ śuddhā bodhisattvā avinivartanīyā ekajātipratibaddhāsteṣāṁ śāriputra bodhisattvānāṁ na sukaraṁ pramāṇamākhyātumanyatrāprameyāsaṁkhyeyā iti gacchanti | tatra khalu punaḥ śāriputra buddhakṣetre sattvaiḥ praṇidhānaṁ kartavyam | tatkasmāddhetoḥ ? yatra hi nāma tathārūpaiḥ satpuruṣaiḥ saha samavadhānaṁ bhavati | nāvaramātrakeṇa śāriputra kuśalamūlena amitāyuṣastathāgatasya buddhakṣetre sattvā upapadyante | yaḥ kaścicchāriputra kulaputro vā kuladuhitā vā tasya bhagavato'mitāyuṣastathāgatasya nāmadheyaṁ śroṣyati, śrutvā ca manasikariṣyati, ekarātraṁ vā dvirātraṁ vā trirātraṁ vā catūrātraṁ vā pañcarātraṁ vā ṣaḍrātraṁ vā saptarātraṁ vāvikṣiptacitto manasikariṣyati, yadā sa kulaputro vā kuladuhitā vā kālaṁ kariṣyati, tasya kālaṁ kurvataḥ so'mitāyustathāgataḥ śrāvakasaṁghaparivṛto bodhisattvaguṇapuraskṛtaḥ purataḥ sthāsyati | so'viparyastacittaḥ kālaṁ kariṣyati ca | sa kālaṁ kṛtvā tasyaivāmitāyuṣastathāgatasya buddhakṣetre sukhāvatyāṁ lokadhātāvupapatsyate | tasmāttarhi śāriputra idamarthavaśaṁ saṁpaśyamāna eva vadāmi-satkṛtya kulaputreṇa vā kuladuhitrā vā tatra buddhakṣetre cittapraṇidhānaṁ kartavyam || 10 ||

tadyathāpi nāma śāriputra ahametarhi tāṁ parikīrtayāmi, evameva śāriputra pūrvasyāṁ diśi akṣobhyo nāma tathāgato merudhvajo nāma tathāgato mahāmerurnāma tathāgato meruprabhāso nāma tathāgato mañjudhvajo nāma tathāgataḥ | evaṁpramukhāḥ śāriputra pūrvasyāṁ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṁchādayitvā nirveṭhanaṁ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyam || 11 ||

evaṁ dakṣiṇasyāṁ diśi candrasūryapradīpo nāma tathāgato yaśaḥprabho nāma tathāgato mahārciḥskandho nāma tathāgato merupradīpo nāma tathāgato'nantavīryo nāma tathāgataḥ | evaṁpramukhāḥ śāriputra dakṣiṇasyāṁ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṁchādayitvā nirveṭhanaṁ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyam || 12 ||

evaṁ paścimāyāṁ diśi amitāyurnāma tathāgato'mitaskandho nāma tathāgato'mitadhvajo nāma tathāgato mahāprabho nāma tathāgato mahāratnaketurnāma tathāgataḥ śuddharaśmiprabho nāma tathāgataḥ | evaṁpramukhāḥ śāriputra paścimāyāṁ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṁchādayitvā nirveṭhanaṁ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyam || 13 ||

evamuttarāyāṁ diśi mahārciḥskandho nāma tathāgato vaiśvānaranirghoṣo nāma tathāgato dundubhisvaranirghoṣo nāma tathāgato duṣpradharṣo nāma tathāgataḥ ādityasaṁbhavo nāma tathāgato jaleniprabho nāma tathāgataḥ prabhākaro nāma tathāgataḥ | evaṁpramukhāḥ śāriputra uttarāyāṁ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṁchādayitvā nirveṭhanaṁ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyam || 14 ||

evamadhastāyāṁ diśi siṁho nāma tathāgato yaśo nāma tathāgato yaśaḥprabhāso nāma tathāgato dharmo nāma tathāgato dharmadharo nāma tathāgato dharmadhvajo nāma tathāgataḥ | evaṁpramukhāḥ śāriputra adhastāyāṁ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṁchādayitvā nirveṭhanaṁ kurvanti | pratīyatha yūiyamidamacintyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyam || 15 ||

evamupariṣṭhāyāṁ diśi brahmaghoṣo nāma tathāgato nakṣatrarājo nāma tathāgata indraketudhvajarājo nāma tathāgato gandhottamo nāma tathāgato gandhaprabhāso nāma tathāgato mahārciskandho nāma tathāgato ratnakusumasaṁpuṣpitagātro nāma tathāgataḥ sālendrarājo nāma tathāgato ratnotpalaśrīrnāma tathāgataḥ sarvārthadarśī nāma tathāgataḥ sumerukalpo nāma tathāgataḥ | evaṁpramukhāḥ śāriputra upariṣṭhāyāṁ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṁchādayitvā nirveṭhanaṁ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyam || 16 ||

tatkiṁ manyase śāriputra kena kāraṇenāyaṁ dharmaparyāyaḥ sarvabuddhaparigraho nāmocyate ? ye kecicchāriputra kulaputra vā kuladuhitaro vā asya dharmaparyāyasya nāmadheyaṁ śroṣyanti, teṣāṁ va buddhānāṁ bhagavatāṁ nāmadheyaṁ dhārayiṣyanti, sarve te buddhaparigṛhītā bhaviṣyanti, avinivartanīyāśca bhaviṣyanti anuttarāyāṁ samyaksambodhau | tasmāttarhi śāriputra śraddadhādhvaṁ pratīyatha mā kāṅkṣayatha mama ca teṣāṁ ca buddhānāṁ bhagavatām | ye kecicchāriputra kulaputrā vā kuladuhitaro vā tasya bhagavato'mitāyuṣastathāgatasya buddhakṣetre cittapraṇidhānaṁ kariṣyanti, kṛtaṁ vā kurvanti vā, sarve te'vinivartanīyā bhaviṣyantyanuttarāyāṁ samyaksaṁbodhau | tatra ca buddhakṣetra upapatsyanti, upapannā vā upapadyanti vā | tasmāttarhi śāriputra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhiśca tatra buddhakṣetre cittapraṇidhirutpādayitavyaḥ || 17 ||

tadyathāpi nāma śāriputra ahametarhi teṣāṁ buddhānāṁ bhagavatāmevamacintyaguṇān parikīrtayāmi, evameva śāriputra mamāpi te buddhā bhagavanta evamacintyaguṇān parikīrtayanti | suduṣkaraṁ bhagavatāṁ śākyamuninā śākyādhirājena kṛtam | sahāyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbudhya sarvalokavipratyayanīyo dharmo deśitaḥ kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāya āyuṣkaṣāye kleśakaṣāye || 18 ||

tanmamāpi śāriputra paramaduṣkaraṁ yanmayā sahāyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbudhya sarvalokavipratyayanīyo dharmo deśitaḥ sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāya āyuṣkaṣāye kalpakaṣāye || 19 ||

idamavocadbhagavānāttamanāḥ | āyuṣmān śāriputraste ca bhikṣavaste ca bodhisattvāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan || 20 ||

sukhāvatīvyūho nāma mahāyānasūtram ||

(saṁkṣiptamātṛkā | )

dongfangmu 发表于 2012-8-2 21:31:52

佛说阿弥陀经

姚秦龟兹三藏鸠摩罗什译

如是我闻:

一时佛在舍卫国祇树给孤独园。与大比丘僧千二百五十人俱。皆是大阿罗汉。众所知识。长老舍利弗。摩诃目乾连。摩诃迦叶。摩诃迦栴延。摩诃拘絺罗。离婆多。周梨槃陀迦。难陀。阿难陀。罗睺罗。憍梵波提。宾头卢颇罗堕。迦留陀夷。摩诃劫宾那。薄俱罗。阿[少/兔]楼驮。如是等诸大弟子。并诸菩萨摩诃萨。文殊师利法王子。阿逸多菩萨。乾陀诃提菩萨。常精进菩萨。与如是等诸大菩萨。及释提桓因等。无量诸天大众俱

尔时佛告长老舍利弗。从是西方过十万亿佛土。有世界名曰极乐。其土有佛号阿弥陀。今现在说法。舍利弗。彼土何故名为极乐。其国众生无有众苦。但受诸乐故名极乐。又舍利弗。极乐国土。七重栏楯七重罗网七重行树。皆是四宝周匝围绕。是故彼国名曰极乐。又舍利弗。极乐国土有七宝池。八功德水充满其中。池底纯以金沙布地。四边阶道。金银琉璃颇梨合成。上有楼阁。亦以金银琉璃颇梨车磲赤珠马瑙而严饰之。池中莲花大如车轮。青色青光。黄色黄光。赤色赤光。白色白光微妙香洁。舍利弗。极乐国土成就如是功德庄严

又舍利弗。彼佛国土常作天乐。黄金为地。昼夜六时天雨曼陀罗华。其国众生常以清旦各以衣裓\盛众妙华。供养他方十万亿佛。即以食时还到本国。饭食经行。舍利弗。极乐国土成就如是功德庄严

复次舍利弗。彼国常有种种奇妙杂色之鸟。白鹄孔雀鹦鹉舍利迦陵频伽共命之鸟。是诸众鸟。昼夜六时出和雅音。其音演畅五根五力七菩提分八圣道分如是等法。其土众生闻是音已。皆悉念佛念法念僧。舍利弗。汝勿谓此鸟实是罪报所生。所以者何。彼佛国土无三恶趣。舍利弗。其佛国土尚无三恶道之名。何况有实。是诸众鸟。皆是阿弥陀佛。欲令法音宣流变化所作。舍利弗。彼佛国土。微风吹动诸宝行树及宝罗网出微妙音。譬如百千种乐同时俱作。闻是音者皆自然生念佛念法念僧之心。舍利弗。其佛国土成就如是功德庄严

舍利弗。于汝意云何。彼佛何故号阿弥陀。舍利弗。彼佛光明无量。照十方国无所障碍。是故号为阿弥陀。又舍利弗。彼佛寿命。及其人民无量无边阿僧祇劫。故名阿弥陀。舍利弗。阿弥陀佛成佛已来于今十劫。又舍利弗。彼佛有无量无边声闻弟子。皆阿罗汉。非是算数之所能知。诸菩萨亦复如是。舍利弗。彼佛国土成就如是功德庄严

又舍利弗。极乐国土众生生者皆是阿鞞跋致。其中多有一生补处。其数甚多。非是算数所能知之。但可以无量无边阿僧祇劫说。舍利弗。众生闻者。应当发愿愿生彼国。所以者何。得与如是诸上善人俱会一处。舍利弗。不可以少善根福德因缘得生彼国。舍利弗。若有善男子善女人。闻说阿弥陀佛。执持名号。若一日。若二日。若三日。若四日。若五日。若六日。若七日。一心不乱。其人临命终时。阿弥陀佛与诸圣众。现在其前。是人终时心不颠倒。即得往生阿弥陀佛极乐国土。舍利弗。我见是利故说此言。若有众生闻是说者。应当发愿生彼国土

舍利弗。如我今者赞叹阿弥陀佛不可思议功德。东方亦有阿閦鞞佛。须弥相佛。大须弥佛。须弥光佛。妙音佛。如是等恒河沙数诸佛。各于其国出广长舌相。遍覆三千大千世界说诚实言。汝等众生当信是称赞不可思议功德一切诸佛所护念经

舍利弗。南方世界有日月灯佛。名闻光佛。大焰肩佛。须弥灯佛。无量精进佛。如是等恒河沙数诸佛。各于其国出广长舌相。遍覆三千大千世界说诚实言。汝等众生当信是称赞不可思议功德一切诸佛所护念经

舍利弗。西方世界有无量寿佛。无量相佛。无量幢佛。大光佛。大明佛。宝相佛。净光佛。如是等恒河沙数诸佛。各于其国出广长舌相。遍覆三千大千世界说诚实言。汝等众生。当信是称赞不可思议功德一切诸佛所护念经

舍利弗。北方世界有焰肩佛。最胜音佛。难沮佛。日生佛。网明佛。如是等恒河沙数诸佛。各于其国出广长舌相遍覆三千大千世界说诚实言。汝等众生。当信是称赞不可思议功德一切诸佛所护念经

舍利弗。下方世界有师子佛。名闻佛。名光佛。达摩佛。法幢佛。持法佛。如是等恒河沙数诸佛。各于其国出广长舌相。遍覆三千大千世界说诚实言。汝等众生。当信是称赞不可思议功德一切诸佛所护念经

舍利弗。上方世界有梵音佛。宿王佛。香上佛。香光佛。大焰肩佛。杂色宝华严身佛。娑罗树王佛。宝华德佛。见一切义佛。如须弥山佛。如是等恒河沙数诸佛。各于其国。出广长舌相。遍覆三千大千世界说诚实言。汝等众生。当信是称赞不可思议功德一切诸佛所护念经

舍利弗。于汝意云何。何故名为一切诸佛所护念经。舍利弗。若有善男子善女人。闻是经受持者。及闻诸佛名者。是诸善男子善女人。皆为一切诸佛共所护念。皆得不退转于阿耨多罗三藐三菩提。是故舍利弗。汝等皆当信受我语及诸佛所说

舍利弗。若有人已发愿。今发愿。当发愿。欲生阿弥陀佛国者。是诸人等。皆得不退转于阿耨多罗三藐三菩提。于彼国土若已生。若今生。若当生。是故舍利弗。诸善男子善女人。若有信者。应当发愿生彼国土

舍利弗。如我今者称赞诸佛不可思议功德。彼诸佛等。亦称说我不可思议功德。而作是言。释迦牟尼佛能为甚难希有之事。能于娑婆国土五浊恶世。劫浊。见浊。烦恼浊。众生浊。命浊中。得阿耨多罗三藐三菩提。为诸众生。说是一切世间难信之法。舍利弗当知。我于五浊恶世。行此难事。得阿耨多罗三藐三菩提。为一切世间。说此难信之法。是为甚难。佛说此经已。舍利弗及诸比丘。一切世间天人阿修罗等。闻佛所说欢喜信受。作礼而去



佛说阿弥陀经



无量寿佛 说往生净土咒 南无阿弥多婆夜 哆他伽哆夜 哆地夜他 阿弥唎(上声)都婆毗 阿弥唎哆 悉耽婆毗 阿弥唎哆 毗迦兰哆 伽弥腻 伽伽那抧多迦隶莎婆诃

诵此咒者阿弥陀佛常住其顶,命终之后任运往生。

龙树菩萨愿生安养梦感此咒

耶舍三藏诵此咒 天平等锈法师从耶舍三藏口受此咒其人云经本外国不来受持咒法日夜六时各诵三七遍晨夜藻漱嚼扬枝然香火于形象前跪合掌诵三七遍日日恒尔即灭四重五逆十恶谤方等罪悉得除灭现在不为一切诸邪鬼神之所恼乱命终之后任运往生阿弥陀国何况昼夜受持诵读功德不可思议



佛说阿弥陀经

dongfangmu 发表于 2012-8-2 21:33:07

称赞净土佛摄受经

大唐三藏法师玄奘奉 诏译

如是我闻:

一时薄伽梵。在室罗筏住誓多林给孤独园。与大苾刍众千二百五十人俱。一切皆是尊宿声闻。众望所识。大阿罗汉。其名曰尊者舍利子。摩诃目犍连。摩诃迦叶。阿泥律陀。如是等诸大声闻而为上首。复与无量菩萨摩诃萨俱。一切皆住不退转位。无量功德众所庄严。其名曰妙吉祥菩萨。无能胜菩萨。常精进菩萨。不休息菩萨。如是等诸大菩萨而为上首。复有帝释大梵天王。堪忍界主。护世四王。如是上首。百千俱胝那庾多数诸天子众。及余世间无量天人。阿素洛等。为闻法故。俱来会坐

尔时世尊告舍利子。汝今知不。于是西方去此世界。过百千俱胝那庾多佛土。有佛世界名曰极乐。其中世尊名无量寿及无量光如来应正等觉。十号圆满。今现在彼安隐住持。为诸有情宣说甚深微妙之法。令得殊胜利益安乐

又舍利子。何因何缘。彼佛世界名为极乐。舍利子。由彼界中诸有情类无有一切身心忧苦。唯有无量清净喜乐。是故名为极乐世界。又舍利子。极乐世界净佛土中处处皆有七重行列妙宝栏楯七重行列宝多罗树。及有七重妙宝罗网。周匝围绕四宝庄严。金宝银宝。吠琉璃宝。颇胝迦宝。妙饰间绮。舍利子。彼佛土中有如是等众妙绮饰功德庄严。甚可爱乐。是故名为极乐世界

又舍利子。极乐世界净佛土中。处处皆有七妙宝池。八功德水弥满其中。何等名为八功德水。一者澄净。二者清冷。三者甘美。四者轻软。五者润泽。六者安和。七者饮时除饥渴等无量过患。八者饮已定能长养诸根四大。增益种种殊胜善根。多福众生常乐受用。是诸宝池底布金沙。四面周匝有四阶道。四宝庄严甚可爱乐。诸池周匝有妙宝树。间饰行列香气芬馥。七宝庄严甚可爱乐。言七宝者。一金。二银。三吠琉璃。四颇胝迦。五赤真珠。六阿湿摩揭拉婆宝。七牟娑落揭拉婆宝。是诸池中。常有种种杂色莲华。量如车轮。青形青显青光青影。黄形黄显黄光黄影。赤形赤显赤光赤影。白形白显白光白影。四形四显四光四影。舍利子。彼佛土中。有如是等众妙绮饰。功德庄严甚可爱乐。是故名为极乐世界

又舍利子。极乐世界净佛土中。自然常有无量无边众妙伎乐。音曲和雅甚可爱乐。诸有情类闻斯妙音。诸恶烦恼悉皆消灭。无量善法渐次增长。速证无上正等菩提。舍利子。彼佛土中。有如是等众妙绮饰。功德庄严甚可爱乐。是故名为极乐世界

又舍利子。极乐世界净佛土中。周遍大地真金合成。其触柔软香洁光明。无量无边妙宝间饰。舍利子。彼佛土中。有如是等众妙绮饰。功德庄严甚可爱乐。是故名为极乐世界

又舍利子。极乐世界净佛土中。昼夜六时。常雨种种上妙天华。光泽香洁细软杂色。虽令见者身心适悦。而不贪著。增长有情无量无数不可思议殊胜功德。彼有情类昼夜六时。常持供养无量寿佛。每晨朝时持此天华。于一食顷。飞至他方无量世界。供养百千俱胝诸佛。于诸佛所。各以百千俱胝树花。持散供养。还至本处。游天住等。舍利子。彼佛土中。有如是等众妙绮饰。功德庄严甚可爱乐。是故名为极乐世界

又舍利子。极乐世界净佛土中。常有种种奇妙可爱杂色众鸟。所谓鹅雁鹙鹭。鸿鹤孔雀。鹦鹉羯罗频迦。命命鸟等。如是众鸟。昼夜六时恒共集会。出和雅声。随其类音宣扬妙法。所谓甚深念住正断。神足根力。觉道支等。无量妙法。彼土众生闻是声已。各得念佛念法念僧。无量功德熏修其身。汝舍利子。于意云何。彼土众鸟。岂是傍生恶趣摄耶。勿作是见。所以者何。彼佛净土无三恶道。尚不闻有三恶趣名。何况有实罪业所招傍生众鸟。当知皆是无量寿佛变化所作。令其宣畅无量法音。作诸有情利益安乐。舍利子。彼佛土中有如是等众妙绮饰。功德庄严甚可爱乐。是故名为极乐世界

又舍利子。极乐世界净佛土中。常有妙风。吹诸宝树及宝罗网。出微妙音。譬如百千俱胝天乐同时俱作。出微妙声甚可爱玩。如是彼土常有妙风。吹众宝树及宝罗网。击出种种微妙音声。说种种法。彼土众生闻是声已。起佛法僧念作意等无量功德。舍利子。彼佛土中有如是等众妙绮饰。功德庄严甚可爱乐。是故名为极乐世界

又舍利子极乐世界净佛土中。有如是等无量无边不可思议甚希有事。假使经于百千俱胝那庾多劫。以其无量百千俱胝那庾多舌。一一舌上出无量声。赞其功德亦不能尽。是故名为极乐世界

又舍利子。极乐世界净佛土中。佛有何缘名无量寿。舍利子。由彼如来及诸有情寿命无量无数大劫。由是缘故。彼土如来名无量寿。舍利子。无量寿佛证得阿耨多罗三藐三菩提已来。经十大劫。舍利子。何缘彼佛名无量光。舍利子。由彼如来恒放无量无边妙光。遍照一切十方佛土。施作佛事无有障碍。由是缘故。彼土如来名无量光。舍利子。彼佛净土成就如是功德庄严。甚可爱乐。是故名为极乐世界

又舍利子。极乐世界净佛土中。无量寿佛常有无量声闻弟子。一切皆是大阿罗汉。具足种种微妙功德。其量无边不可称数。舍利子。彼佛净土成就如是功德庄严。甚可爱乐。是故名为极乐世界

又舍利子。极乐世界净佛土中。无量寿佛常有无量菩萨弟子。一切皆是一生所系。具足种种微妙功德。其量无边不可称数。假使经于无数量劫。赞其功德终不能尽。舍利子。彼佛土中。成就如是功德庄严。甚可爱乐。是故名为极乐世界

又舍利子。若诸有情生彼土者。皆不退转。必不复堕诸险恶趣边地下贱蔑戾车中。常游诸佛清净国土。殊胜行愿念念增进。决定当证阿耨多罗三藐三菩提。舍利子。彼佛土中。成就如是功德庄严。甚可爱乐。是故名为极乐世界

又舍利子。若诸有情闻彼西方无量寿佛清净佛土无量功德众所庄严。皆应发愿生彼佛土。所以者何。若生彼土。得与如是无量功德众所庄严。诸大士等同一集会。受用如是无量功德。众所庄严清净佛土。大乘法乐常无退转。无量行愿念念增进。速证无上正等菩提故。舍利子。生彼佛土诸有情类。成就无量无边功德。非少善根诸有情类当得往生无量寿佛极乐世界清净佛土

又舍利子。若有净信诸善男子或善女人。得闻如是无量寿佛无量无边不可思议功德名号极乐世界功德庄严。闻已思惟。若一日夜。或二或三。或四或五。或六或七。系念不乱。是善男子或善女人。临命终时。无量寿佛与其无量声闻弟子菩萨众俱。前后围绕来住其前。慈悲加祐令心不乱。既舍命已随佛众会。生无量寿极乐世界清净佛土

又舍利子。我观如是利益安乐大事因缘。说诚谛语。若有净信诸善男子或善女人。得闻如是无量寿佛不可思议功德名号极乐世界净佛土者。一切皆应信受发愿。如说修行生彼佛土

又舍利子。如我今者称扬赞叹无量寿佛无量无边不可思议佛土功德。如是东方亦有现在不动如来。山幢如来。大山如来。山光如来。妙幢如来。如是等佛如殑伽沙住在东方。自佛净土各各示现广长舌相。遍覆三千大千世界。周匝围绕。说诚谛言。汝等有情。皆应信受如是称赞不可思议佛土功德一切诸佛摄受法门

又舍利子。如是南方亦有现在日月光如来。名称光如来。大光蕴如来。迷卢光如来。无边精进如来。如是等佛如殑伽沙住在南方。自佛净土各各示现广长舌相。遍覆三千大千世界。周匝围绕。说诚谛言。汝等有情。皆应信受如是称赞不可思议佛土功德一切诸佛摄受法门

又舍利子。如是西方亦有现在无量寿如来。无量蕴如来。无量光如来。无量幢如来。大自在如来。大光如来。光焰如来。大宝幢如来。放光如来。如是等佛如殑伽沙住在西方。自佛净土各各示现广长舌相。遍覆三千大千世界。周匝围绕。说诚谛言。汝等有情。皆应信受如是称赞不可思议佛土功德一切诸佛摄受法门

又舍利子。如是北方亦有现在无量光严通达觉慧如来。无量天鼓震大妙音如来。大蕴如来。光网如来。娑罗帝王如来。如是等佛如殑伽沙住在北方。自佛净土各各示现广长舌相。遍覆三千大千世界。周匝围绕。说诚谛言。汝等有情。皆应信受如是称赞不可思议佛土功德一切诸佛摄受法门

又舍利子。如是下方亦有现在示现一切妙法正理常放火王胜德光明如来。师子如来。名称如来。誉光如来。正法如来。妙法如来。法幢如来。功德友如来。功德号如来。如是等佛如殑伽沙。住在下方自佛净土。各各示现广长舌相。遍覆三千大千世界。周匝围绕。说诚谛言。汝等有情。皆应信受如是称赞不可思议佛土功德一切诸佛摄受法门

又舍利子。如是上方。亦有现在梵音如来。宿王如来。香光如来。如红莲华胜德如来。示现一切义利如来。如是等佛如殑伽沙。住在上方自佛净土。各各示现广长舌相。遍覆三千大千世界。周匝围绕。说诚谛言。汝等有情。皆应信受如是称赞不可思议佛土功德一切诸佛摄受法门

又舍利子。如是东南方。亦有现在最上广大云雷音王如来。如是等佛如殑伽沙。住东南方自佛净土。各各示现广长舌相。遍覆三千大千世界。周匝围绕说诚谛言。汝等有情。皆应信受如是称赞不可思议佛土功德一切诸佛摄受法门

又舍利子。如是西南方。亦有现在最上日光名称功德如来。如是等佛如殑伽沙。住西南方自佛净土。各各示现广长舌相。遍覆三千大千世界。周匝围绕。说诚谛言。汝等有情。皆应信受如是称赞不可思议佛土功德一切诸佛摄受法门

又舍利子。如是西北方。亦有现在无量功德火王光明如来。如是等佛如殑伽沙。住西北方自佛净土。各各示现广长舌相。遍覆三千大千世界。周匝围绕。说诚谛言。汝等有情。皆应信受如是称赞不可思议佛土功德一切诸佛摄受法门

又舍利子。如是东北方。亦有现在无数百千俱胝广慧如来。如是等佛如殑伽沙。住东北方自佛净土。各各示现广长舌相。遍覆三千大千世界。周匝围绕。说诚谛言。汝等有情。皆应信受如是称赞不可思议佛土功德一切诸佛摄受法门

又舍利子。何缘此经。名为称赞不可思议佛土功德一切诸佛摄受法门。舍利子。由此经中。称扬赞叹无量寿佛极乐世界不可思议佛土功德。及十方面诸佛世尊。为欲方便利益安乐诸有情故。各住本土。现大神变。说诚谛言。劝诸有情信受此法。是故此经。名为称赞不可思议佛土功德一切诸佛摄受法门

又舍利子。若善男子或善女人。或已得闻。或当得闻。或今得闻。闻是经已深生信解。生信解已。必为如是住十方面。十殑伽沙诸佛世尊之所摄受。如说行者。一切定于阿耨多罗三藐三菩提。得不退转。一切定生无量寿佛极乐世界清净佛土。是故舍利子。汝等有情。一切皆应信受领解。我及十方佛世尊语。当勤精进如说修行。勿生疑虑

又舍利子。若善男子或善女人。于无量寿极乐世界清净佛土。功德庄严。若已发愿。若当发愿。若今发愿。必为如是住十方面。十殑伽沙诸佛世尊之所摄受。如说行者。一切定于阿耨多罗三藐三菩提。得不退转。一切定生无量寿佛极乐世界清净佛土。是故舍利子。若有净信诸善男子或善女人。一切皆应于无量寿极乐世界清净佛土。深心信解。发愿往生。勿行放逸

又舍利子。如我今者称扬赞叹无量寿佛极乐世界不可思议佛土功德。彼十方面诸佛世尊。亦称赞我不可思议无边功德。皆作是言。甚奇希有。释迦寂静。释迦法王如来应正等觉明行圆满善逝世间解无上丈夫调御士天人师佛世尊。乃能于是堪忍世界。五浊恶时。所谓劫浊。诸有情浊。诸烦恼浊。见浊。命浊。于中证得阿耨多罗三藐三菩提。为欲方便利益安乐诸有情故。说是世间极难信法。是故舍利子。当知我今于此杂染堪忍世界五浊恶时。证得阿耨多罗三藐三菩提。为欲方便利益安乐诸有情故。说是世间极难信法。甚为希有不可思议

又舍利子。于此杂染堪忍世界五浊恶时。若有净信诸善男子或善女人。闻说如是一切世间极难信法。能生信解。受持演说。如教修行当知是人。甚为希有。无量佛所曾种善根。是人命终。定生西方极乐世界。受用种种功德庄严清净佛土大乘法乐。日夜六时。亲近供养无量寿佛。游历十方供养诸佛。于诸佛所闻法受记。福慧资粮疾得圆满。速证无上正等菩提。时薄伽梵说是经已。尊者舍利子等。诸大声闻。及诸菩萨摩诃萨众。无量天人阿素洛等。一切大众闻佛所说。皆大欢喜信受奉行



称赞净土佛摄受经
页: [1]
查看完整版本: 佛说阿弥陀经_2012-07-09